E 1685-27 Makarandodāharaṇa
Manuscript culture infobox
Filmed in: E 1685/27
Title: Makarandodāharaṇa
Dimensions: 30.3 x 11.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.:
Remarks:
Reel No. E 1685-27
Title Makarandodāharaṇa
Author Viśvanātha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 30.3 x 11.5 cm
Binding Hole
Folios 7
Lines per Folio 11
Foliation figures in the upper left and lower right margins of the verso, marginal title in the left maka°°u°° and rāma in the right.
Owner / Deliverer Dharmaratna Vajrācārya
Place of Deposite Kathmandu
Manuscript Features
The extant folios are nos. 1 to 17.
On the recto of the first folio, written by a more recent hand:
graṃthasaṃkhyā 561
makarandasyodāharaṇa.
The text contains a number of tables with calculations.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
natvā gajānanaṃ devaṃ viśvanāthaḥ karoty asau |
udāharaṇam ānaṃdamakaraṃdasya yatnataḥ || 1 ||
śrīsūryyasiddhāṃtamatena samyagviśvopakārāya guruprasādāt |
tithyāti(?) sarvaṃ vimṛṇomi(!) kāśyām ānaṃdakaṃdo makaraṃdanāma || 2 ||
spaṣṭārthaḥ || ||
atha makaraṃdasyodāharaṇaṃ || tatrādau paṃcāṃgasādhanaṃ || tatrādau tithisādhanaṃ ||
tatrābhīṣṭavarṣādijatithivārādijñānam āha || iṣṭaśakamadhye pustakīyaḥ śakaḥ śodhyaḥ || sa yathā || pustakīyaśakapaṃktau iṣṭaśakāsanno yo nyūnaśakaḥ sa tāvac chodhyaḥ yāvad agrimapustakīyaśakatulya iṣṭaśako bhavati | tad anaṃtaraṃ dvayos tulyaśakayor mmadhye pustakīyaśakāpekṣayā ekena adhiko bhūtvā yadā iṣṭaśakaḥ agre gachati tadāsana śodhyaḥ yas tulyo jātaḥ sa śodhyaḥ ||
atrodāharaṇaṃ ||
iṣṭaśakaḥ 1551 etanmadhye ayaṃ pustakīyaśakaḥ śodhyaḥ 1544 ayaṃ tāvac chodhyo yāvad agripustakīyaśakaḥ 1560 tulya iṣṭaśako bhavati | tadanaṃtaraṃ iṣṭaśakaḥ 1561 madhye 'yaṃ pustakīyaśakaḥ 1560 śodhyaḥ yāvad agrimapustakīyaśakaḥ 1576 tulya iṣṭaśako bhavati | evam agre pi śodhyaṃ | (fol. 1v1-7)
End
ṣaṭ sūryye tithayaś caṃdre aṣṭau bhūmisute tathā |
sapta deśenduputrasya daśa bhāskaranaṃdane ||
ekoviṃśati jīve ⟪ca⟫ rāhau dvāviṃśakaṃ bhavet |
ekaviṃśatir ākhyātā śuktasyāpi tathaiva ca ||
ānayanaṃ ||
svasvāmivarṣādhipavatsare kyaṃ trighnaṃśarāḍhyaṃ tithi /// (fol. 17v10-11)
Microfilm Details
Reel No. E 1685/27
Date of Filming 18-07-1984
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 13-02-2008